Singular | Dual | Plural | |
Nominativo |
कुरूरुः
kurūruḥ |
कुरूरू
kurūrū |
कुरूरवः
kurūravaḥ |
Vocativo |
कुरूरो
kurūro |
कुरूरू
kurūrū |
कुरूरवः
kurūravaḥ |
Acusativo |
कुरूरुम्
kurūrum |
कुरूरू
kurūrū |
कुरूरून्
kurūrūn |
Instrumental |
कुरूरुणा
kurūruṇā |
कुरूरुभ्याम्
kurūrubhyām |
कुरूरुभिः
kurūrubhiḥ |
Dativo |
कुरूरवे
kurūrave |
कुरूरुभ्याम्
kurūrubhyām |
कुरूरुभ्यः
kurūrubhyaḥ |
Ablativo |
कुरूरोः
kurūroḥ |
कुरूरुभ्याम्
kurūrubhyām |
कुरूरुभ्यः
kurūrubhyaḥ |
Genitivo |
कुरूरोः
kurūroḥ |
कुरूर्वोः
kurūrvoḥ |
कुरूरूणाम्
kurūrūṇām |
Locativo |
कुरूरौ
kurūrau |
कुरूर्वोः
kurūrvoḥ |
कुरूरुषु
kurūruṣu |