| Singular | Dual | Plural |
Nominative |
कुर्कुटाहिः
kurkuṭāhiḥ
|
कुर्कुटाही
kurkuṭāhī
|
कुर्कुटाहयः
kurkuṭāhayaḥ
|
Vocative |
कुर्कुटाहे
kurkuṭāhe
|
कुर्कुटाही
kurkuṭāhī
|
कुर्कुटाहयः
kurkuṭāhayaḥ
|
Accusative |
कुर्कुटाहिम्
kurkuṭāhim
|
कुर्कुटाही
kurkuṭāhī
|
कुर्कुटाहीन्
kurkuṭāhīn
|
Instrumental |
कुर्कुटाहिना
kurkuṭāhinā
|
कुर्कुटाहिभ्याम्
kurkuṭāhibhyām
|
कुर्कुटाहिभिः
kurkuṭāhibhiḥ
|
Dative |
कुर्कुटाहये
kurkuṭāhaye
|
कुर्कुटाहिभ्याम्
kurkuṭāhibhyām
|
कुर्कुटाहिभ्यः
kurkuṭāhibhyaḥ
|
Ablative |
कुर्कुटाहेः
kurkuṭāheḥ
|
कुर्कुटाहिभ्याम्
kurkuṭāhibhyām
|
कुर्कुटाहिभ्यः
kurkuṭāhibhyaḥ
|
Genitive |
कुर्कुटाहेः
kurkuṭāheḥ
|
कुर्कुटाह्योः
kurkuṭāhyoḥ
|
कुर्कुटाहीनाम्
kurkuṭāhīnām
|
Locative |
कुर्कुटाहौ
kurkuṭāhau
|
कुर्कुटाह्योः
kurkuṭāhyoḥ
|
कुर्कुटाहिषु
kurkuṭāhiṣu
|