| Singular | Dual | Plural |
Nominativo |
कुर्कुटाहिः
kurkuṭāhiḥ
|
कुर्कुटाही
kurkuṭāhī
|
कुर्कुटाहयः
kurkuṭāhayaḥ
|
Vocativo |
कुर्कुटाहे
kurkuṭāhe
|
कुर्कुटाही
kurkuṭāhī
|
कुर्कुटाहयः
kurkuṭāhayaḥ
|
Acusativo |
कुर्कुटाहिम्
kurkuṭāhim
|
कुर्कुटाही
kurkuṭāhī
|
कुर्कुटाहीन्
kurkuṭāhīn
|
Instrumental |
कुर्कुटाहिना
kurkuṭāhinā
|
कुर्कुटाहिभ्याम्
kurkuṭāhibhyām
|
कुर्कुटाहिभिः
kurkuṭāhibhiḥ
|
Dativo |
कुर्कुटाहये
kurkuṭāhaye
|
कुर्कुटाहिभ्याम्
kurkuṭāhibhyām
|
कुर्कुटाहिभ्यः
kurkuṭāhibhyaḥ
|
Ablativo |
कुर्कुटाहेः
kurkuṭāheḥ
|
कुर्कुटाहिभ्याम्
kurkuṭāhibhyām
|
कुर्कुटाहिभ्यः
kurkuṭāhibhyaḥ
|
Genitivo |
कुर्कुटाहेः
kurkuṭāheḥ
|
कुर्कुटाह्योः
kurkuṭāhyoḥ
|
कुर्कुटाहीनाम्
kurkuṭāhīnām
|
Locativo |
कुर्कुटाहौ
kurkuṭāhau
|
कुर्कुटाह्योः
kurkuṭāhyoḥ
|
कुर्कुटाहिषु
kurkuṭāhiṣu
|