Singular | Dual | Plural | |
Nominative |
कुर्चिका
kurcikā |
कुर्चिके
kurcike |
कुर्चिकाः
kurcikāḥ |
Vocative |
कुर्चिके
kurcike |
कुर्चिके
kurcike |
कुर्चिकाः
kurcikāḥ |
Accusative |
कुर्चिकाम्
kurcikām |
कुर्चिके
kurcike |
कुर्चिकाः
kurcikāḥ |
Instrumental |
कुर्चिकया
kurcikayā |
कुर्चिकाभ्याम्
kurcikābhyām |
कुर्चिकाभिः
kurcikābhiḥ |
Dative |
कुर्चिकायै
kurcikāyai |
कुर्चिकाभ्याम्
kurcikābhyām |
कुर्चिकाभ्यः
kurcikābhyaḥ |
Ablative |
कुर्चिकायाः
kurcikāyāḥ |
कुर्चिकाभ्याम्
kurcikābhyām |
कुर्चिकाभ्यः
kurcikābhyaḥ |
Genitive |
कुर्चिकायाः
kurcikāyāḥ |
कुर्चिकयोः
kurcikayoḥ |
कुर्चिकानाम्
kurcikānām |
Locative |
कुर्चिकायाम्
kurcikāyām |
कुर्चिकयोः
kurcikayoḥ |
कुर्चिकासु
kurcikāsu |