| Singular | Dual | Plural |
| Nominativo |
कुर्चिका
kurcikā
|
कुर्चिके
kurcike
|
कुर्चिकाः
kurcikāḥ
|
| Vocativo |
कुर्चिके
kurcike
|
कुर्चिके
kurcike
|
कुर्चिकाः
kurcikāḥ
|
| Acusativo |
कुर्चिकाम्
kurcikām
|
कुर्चिके
kurcike
|
कुर्चिकाः
kurcikāḥ
|
| Instrumental |
कुर्चिकया
kurcikayā
|
कुर्चिकाभ्याम्
kurcikābhyām
|
कुर्चिकाभिः
kurcikābhiḥ
|
| Dativo |
कुर्चिकायै
kurcikāyai
|
कुर्चिकाभ्याम्
kurcikābhyām
|
कुर्चिकाभ्यः
kurcikābhyaḥ
|
| Ablativo |
कुर्चिकायाः
kurcikāyāḥ
|
कुर्चिकाभ्याम्
kurcikābhyām
|
कुर्चिकाभ्यः
kurcikābhyaḥ
|
| Genitivo |
कुर्चिकायाः
kurcikāyāḥ
|
कुर्चिकयोः
kurcikayoḥ
|
कुर्चिकानाम्
kurcikānām
|
| Locativo |
कुर्चिकायाम्
kurcikāyām
|
कुर्चिकयोः
kurcikayoḥ
|
कुर्चिकासु
kurcikāsu
|