Singular | Dual | Plural | |
Nominativo |
कुर्चिका
kurcikā |
कुर्चिके
kurcike |
कुर्चिकाः
kurcikāḥ |
Vocativo |
कुर्चिके
kurcike |
कुर्चिके
kurcike |
कुर्चिकाः
kurcikāḥ |
Acusativo |
कुर्चिकाम्
kurcikām |
कुर्चिके
kurcike |
कुर्चिकाः
kurcikāḥ |
Instrumental |
कुर्चिकया
kurcikayā |
कुर्चिकाभ्याम्
kurcikābhyām |
कुर्चिकाभिः
kurcikābhiḥ |
Dativo |
कुर्चिकायै
kurcikāyai |
कुर्चिकाभ्याम्
kurcikābhyām |
कुर्चिकाभ्यः
kurcikābhyaḥ |
Ablativo |
कुर्चिकायाः
kurcikāyāḥ |
कुर्चिकाभ्याम्
kurcikābhyām |
कुर्चिकाभ्यः
kurcikābhyaḥ |
Genitivo |
कुर्चिकायाः
kurcikāyāḥ |
कुर्चिकयोः
kurcikayoḥ |
कुर्चिकानाम्
kurcikānām |
Locativo |
कुर्चिकायाम्
kurcikāyām |
कुर्चिकयोः
kurcikayoḥ |
कुर्चिकासु
kurcikāsu |