Singular | Dual | Plural | |
Nominative |
कुर्वती
kurvatī |
कुर्वत्यौ
kurvatyau |
कुर्वत्यः
kurvatyaḥ |
Vocative |
कुर्वति
kurvati |
कुर्वत्यौ
kurvatyau |
कुर्वत्यः
kurvatyaḥ |
Accusative |
कुर्वतीम्
kurvatīm |
कुर्वत्यौ
kurvatyau |
कुर्वतीः
kurvatīḥ |
Instrumental |
कुर्वत्या
kurvatyā |
कुर्वतीभ्याम्
kurvatībhyām |
कुर्वतीभिः
kurvatībhiḥ |
Dative |
कुर्वत्यै
kurvatyai |
कुर्वतीभ्याम्
kurvatībhyām |
कुर्वतीभ्यः
kurvatībhyaḥ |
Ablative |
कुर्वत्याः
kurvatyāḥ |
कुर्वतीभ्याम्
kurvatībhyām |
कुर्वतीभ्यः
kurvatībhyaḥ |
Genitive |
कुर्वत्याः
kurvatyāḥ |
कुर्वत्योः
kurvatyoḥ |
कुर्वतीनाम्
kurvatīnām |
Locative |
कुर्वत्याम्
kurvatyām |
कुर्वत्योः
kurvatyoḥ |
कुर्वतीषु
kurvatīṣu |