| Singular | Dual | Plural |
| Nominative |
कुर्वाणा
kurvāṇā
|
कुर्वाणे
kurvāṇe
|
कुर्वाणाः
kurvāṇāḥ
|
| Vocative |
कुर्वाणे
kurvāṇe
|
कुर्वाणे
kurvāṇe
|
कुर्वाणाः
kurvāṇāḥ
|
| Accusative |
कुर्वाणाम्
kurvāṇām
|
कुर्वाणे
kurvāṇe
|
कुर्वाणाः
kurvāṇāḥ
|
| Instrumental |
कुर्वाणया
kurvāṇayā
|
कुर्वाणाभ्याम्
kurvāṇābhyām
|
कुर्वाणाभिः
kurvāṇābhiḥ
|
| Dative |
कुर्वाणायै
kurvāṇāyai
|
कुर्वाणाभ्याम्
kurvāṇābhyām
|
कुर्वाणाभ्यः
kurvāṇābhyaḥ
|
| Ablative |
कुर्वाणायाः
kurvāṇāyāḥ
|
कुर्वाणाभ्याम्
kurvāṇābhyām
|
कुर्वाणाभ्यः
kurvāṇābhyaḥ
|
| Genitive |
कुर्वाणायाः
kurvāṇāyāḥ
|
कुर्वाणयोः
kurvāṇayoḥ
|
कुर्वाणानाम्
kurvāṇānām
|
| Locative |
कुर्वाणायाम्
kurvāṇāyām
|
कुर्वाणयोः
kurvāṇayoḥ
|
कुर्वाणासु
kurvāṇāsu
|