Singular | Dual | Plural | |
Nominativo |
कुर्वाणा
kurvāṇā |
कुर्वाणे
kurvāṇe |
कुर्वाणाः
kurvāṇāḥ |
Vocativo |
कुर्वाणे
kurvāṇe |
कुर्वाणे
kurvāṇe |
कुर्वाणाः
kurvāṇāḥ |
Acusativo |
कुर्वाणाम्
kurvāṇām |
कुर्वाणे
kurvāṇe |
कुर्वाणाः
kurvāṇāḥ |
Instrumental |
कुर्वाणया
kurvāṇayā |
कुर्वाणाभ्याम्
kurvāṇābhyām |
कुर्वाणाभिः
kurvāṇābhiḥ |
Dativo |
कुर्वाणायै
kurvāṇāyai |
कुर्वाणाभ्याम्
kurvāṇābhyām |
कुर्वाणाभ्यः
kurvāṇābhyaḥ |
Ablativo |
कुर्वाणायाः
kurvāṇāyāḥ |
कुर्वाणाभ्याम्
kurvāṇābhyām |
कुर्वाणाभ्यः
kurvāṇābhyaḥ |
Genitivo |
कुर्वाणायाः
kurvāṇāyāḥ |
कुर्वाणयोः
kurvāṇayoḥ |
कुर्वाणानाम्
kurvāṇānām |
Locativo |
कुर्वाणायाम्
kurvāṇāyām |
कुर्वाणयोः
kurvāṇayoḥ |
कुर्वाणासु
kurvāṇāsu |