Sanskrit tools

Sanskrit declension


Declension of कुलचूडामणि kulacūḍāmaṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुलचूडामणिः kulacūḍāmaṇiḥ
कुलचूडामणी kulacūḍāmaṇī
कुलचूडामणयः kulacūḍāmaṇayaḥ
Vocative कुलचूडामणे kulacūḍāmaṇe
कुलचूडामणी kulacūḍāmaṇī
कुलचूडामणयः kulacūḍāmaṇayaḥ
Accusative कुलचूडामणिम् kulacūḍāmaṇim
कुलचूडामणी kulacūḍāmaṇī
कुलचूडामणीन् kulacūḍāmaṇīn
Instrumental कुलचूडामणिना kulacūḍāmaṇinā
कुलचूडामणिभ्याम् kulacūḍāmaṇibhyām
कुलचूडामणिभिः kulacūḍāmaṇibhiḥ
Dative कुलचूडामणये kulacūḍāmaṇaye
कुलचूडामणिभ्याम् kulacūḍāmaṇibhyām
कुलचूडामणिभ्यः kulacūḍāmaṇibhyaḥ
Ablative कुलचूडामणेः kulacūḍāmaṇeḥ
कुलचूडामणिभ्याम् kulacūḍāmaṇibhyām
कुलचूडामणिभ्यः kulacūḍāmaṇibhyaḥ
Genitive कुलचूडामणेः kulacūḍāmaṇeḥ
कुलचूडामण्योः kulacūḍāmaṇyoḥ
कुलचूडामणीनाम् kulacūḍāmaṇīnām
Locative कुलचूडामणौ kulacūḍāmaṇau
कुलचूडामण्योः kulacūḍāmaṇyoḥ
कुलचूडामणिषु kulacūḍāmaṇiṣu