Herramientas de sánscrito

Declinación del sánscrito


Declinación de कुलचूडामणि kulacūḍāmaṇi, m.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कुलचूडामणिः kulacūḍāmaṇiḥ
कुलचूडामणी kulacūḍāmaṇī
कुलचूडामणयः kulacūḍāmaṇayaḥ
Vocativo कुलचूडामणे kulacūḍāmaṇe
कुलचूडामणी kulacūḍāmaṇī
कुलचूडामणयः kulacūḍāmaṇayaḥ
Acusativo कुलचूडामणिम् kulacūḍāmaṇim
कुलचूडामणी kulacūḍāmaṇī
कुलचूडामणीन् kulacūḍāmaṇīn
Instrumental कुलचूडामणिना kulacūḍāmaṇinā
कुलचूडामणिभ्याम् kulacūḍāmaṇibhyām
कुलचूडामणिभिः kulacūḍāmaṇibhiḥ
Dativo कुलचूडामणये kulacūḍāmaṇaye
कुलचूडामणिभ्याम् kulacūḍāmaṇibhyām
कुलचूडामणिभ्यः kulacūḍāmaṇibhyaḥ
Ablativo कुलचूडामणेः kulacūḍāmaṇeḥ
कुलचूडामणिभ्याम् kulacūḍāmaṇibhyām
कुलचूडामणिभ्यः kulacūḍāmaṇibhyaḥ
Genitivo कुलचूडामणेः kulacūḍāmaṇeḥ
कुलचूडामण्योः kulacūḍāmaṇyoḥ
कुलचूडामणीनाम् kulacūḍāmaṇīnām
Locativo कुलचूडामणौ kulacūḍāmaṇau
कुलचूडामण्योः kulacūḍāmaṇyoḥ
कुलचूडामणिषु kulacūḍāmaṇiṣu