Sanskrit tools

Sanskrit declension


Declension of कुलदैवत kuladaivata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुलदैवतम् kuladaivatam
कुलदैवते kuladaivate
कुलदैवतानि kuladaivatāni
Vocative कुलदैवत kuladaivata
कुलदैवते kuladaivate
कुलदैवतानि kuladaivatāni
Accusative कुलदैवतम् kuladaivatam
कुलदैवते kuladaivate
कुलदैवतानि kuladaivatāni
Instrumental कुलदैवतेन kuladaivatena
कुलदैवताभ्याम् kuladaivatābhyām
कुलदैवतैः kuladaivataiḥ
Dative कुलदैवताय kuladaivatāya
कुलदैवताभ्याम् kuladaivatābhyām
कुलदैवतेभ्यः kuladaivatebhyaḥ
Ablative कुलदैवतात् kuladaivatāt
कुलदैवताभ्याम् kuladaivatābhyām
कुलदैवतेभ्यः kuladaivatebhyaḥ
Genitive कुलदैवतस्य kuladaivatasya
कुलदैवतयोः kuladaivatayoḥ
कुलदैवतानाम् kuladaivatānām
Locative कुलदैवते kuladaivate
कुलदैवतयोः kuladaivatayoḥ
कुलदैवतेषु kuladaivateṣu