Herramientas de sánscrito

Declinación del sánscrito


Declinación de कुलदैवत kuladaivata, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कुलदैवतम् kuladaivatam
कुलदैवते kuladaivate
कुलदैवतानि kuladaivatāni
Vocativo कुलदैवत kuladaivata
कुलदैवते kuladaivate
कुलदैवतानि kuladaivatāni
Acusativo कुलदैवतम् kuladaivatam
कुलदैवते kuladaivate
कुलदैवतानि kuladaivatāni
Instrumental कुलदैवतेन kuladaivatena
कुलदैवताभ्याम् kuladaivatābhyām
कुलदैवतैः kuladaivataiḥ
Dativo कुलदैवताय kuladaivatāya
कुलदैवताभ्याम् kuladaivatābhyām
कुलदैवतेभ्यः kuladaivatebhyaḥ
Ablativo कुलदैवतात् kuladaivatāt
कुलदैवताभ्याम् kuladaivatābhyām
कुलदैवतेभ्यः kuladaivatebhyaḥ
Genitivo कुलदैवतस्य kuladaivatasya
कुलदैवतयोः kuladaivatayoḥ
कुलदैवतानाम् kuladaivatānām
Locativo कुलदैवते kuladaivate
कुलदैवतयोः kuladaivatayoḥ
कुलदैवतेषु kuladaivateṣu