Sanskrit tools

Sanskrit declension


Declension of कुलधारक kuladhāraka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुलधारकः kuladhārakaḥ
कुलधारकौ kuladhārakau
कुलधारकाः kuladhārakāḥ
Vocative कुलधारक kuladhāraka
कुलधारकौ kuladhārakau
कुलधारकाः kuladhārakāḥ
Accusative कुलधारकम् kuladhārakam
कुलधारकौ kuladhārakau
कुलधारकान् kuladhārakān
Instrumental कुलधारकेण kuladhārakeṇa
कुलधारकाभ्याम् kuladhārakābhyām
कुलधारकैः kuladhārakaiḥ
Dative कुलधारकाय kuladhārakāya
कुलधारकाभ्याम् kuladhārakābhyām
कुलधारकेभ्यः kuladhārakebhyaḥ
Ablative कुलधारकात् kuladhārakāt
कुलधारकाभ्याम् kuladhārakābhyām
कुलधारकेभ्यः kuladhārakebhyaḥ
Genitive कुलधारकस्य kuladhārakasya
कुलधारकयोः kuladhārakayoḥ
कुलधारकाणाम् kuladhārakāṇām
Locative कुलधारके kuladhārake
कुलधारकयोः kuladhārakayoḥ
कुलधारकेषु kuladhārakeṣu