| Singular | Dual | Plural |
Nominativo |
कुलधारकः
kuladhārakaḥ
|
कुलधारकौ
kuladhārakau
|
कुलधारकाः
kuladhārakāḥ
|
Vocativo |
कुलधारक
kuladhāraka
|
कुलधारकौ
kuladhārakau
|
कुलधारकाः
kuladhārakāḥ
|
Acusativo |
कुलधारकम्
kuladhārakam
|
कुलधारकौ
kuladhārakau
|
कुलधारकान्
kuladhārakān
|
Instrumental |
कुलधारकेण
kuladhārakeṇa
|
कुलधारकाभ्याम्
kuladhārakābhyām
|
कुलधारकैः
kuladhārakaiḥ
|
Dativo |
कुलधारकाय
kuladhārakāya
|
कुलधारकाभ्याम्
kuladhārakābhyām
|
कुलधारकेभ्यः
kuladhārakebhyaḥ
|
Ablativo |
कुलधारकात्
kuladhārakāt
|
कुलधारकाभ्याम्
kuladhārakābhyām
|
कुलधारकेभ्यः
kuladhārakebhyaḥ
|
Genitivo |
कुलधारकस्य
kuladhārakasya
|
कुलधारकयोः
kuladhārakayoḥ
|
कुलधारकाणाम्
kuladhārakāṇām
|
Locativo |
कुलधारके
kuladhārake
|
कुलधारकयोः
kuladhārakayoḥ
|
कुलधारकेषु
kuladhārakeṣu
|