Sanskrit tools

Sanskrit declension


Declension of कुलधुर्या kuladhuryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुलधुर्या kuladhuryā
कुलधुर्ये kuladhurye
कुलधुर्याः kuladhuryāḥ
Vocative कुलधुर्ये kuladhurye
कुलधुर्ये kuladhurye
कुलधुर्याः kuladhuryāḥ
Accusative कुलधुर्याम् kuladhuryām
कुलधुर्ये kuladhurye
कुलधुर्याः kuladhuryāḥ
Instrumental कुलधुर्यया kuladhuryayā
कुलधुर्याभ्याम् kuladhuryābhyām
कुलधुर्याभिः kuladhuryābhiḥ
Dative कुलधुर्यायै kuladhuryāyai
कुलधुर्याभ्याम् kuladhuryābhyām
कुलधुर्याभ्यः kuladhuryābhyaḥ
Ablative कुलधुर्यायाः kuladhuryāyāḥ
कुलधुर्याभ्याम् kuladhuryābhyām
कुलधुर्याभ्यः kuladhuryābhyaḥ
Genitive कुलधुर्यायाः kuladhuryāyāḥ
कुलधुर्ययोः kuladhuryayoḥ
कुलधुर्याणाम् kuladhuryāṇām
Locative कुलधुर्यायाम् kuladhuryāyām
कुलधुर्ययोः kuladhuryayoḥ
कुलधुर्यासु kuladhuryāsu