| Singular | Dual | Plural |
Nominativo |
कुलधुर्या
kuladhuryā
|
कुलधुर्ये
kuladhurye
|
कुलधुर्याः
kuladhuryāḥ
|
Vocativo |
कुलधुर्ये
kuladhurye
|
कुलधुर्ये
kuladhurye
|
कुलधुर्याः
kuladhuryāḥ
|
Acusativo |
कुलधुर्याम्
kuladhuryām
|
कुलधुर्ये
kuladhurye
|
कुलधुर्याः
kuladhuryāḥ
|
Instrumental |
कुलधुर्यया
kuladhuryayā
|
कुलधुर्याभ्याम्
kuladhuryābhyām
|
कुलधुर्याभिः
kuladhuryābhiḥ
|
Dativo |
कुलधुर्यायै
kuladhuryāyai
|
कुलधुर्याभ्याम्
kuladhuryābhyām
|
कुलधुर्याभ्यः
kuladhuryābhyaḥ
|
Ablativo |
कुलधुर्यायाः
kuladhuryāyāḥ
|
कुलधुर्याभ्याम्
kuladhuryābhyām
|
कुलधुर्याभ्यः
kuladhuryābhyaḥ
|
Genitivo |
कुलधुर्यायाः
kuladhuryāyāḥ
|
कुलधुर्ययोः
kuladhuryayoḥ
|
कुलधुर्याणाम्
kuladhuryāṇām
|
Locativo |
कुलधुर्यायाम्
kuladhuryāyām
|
कुलधुर्ययोः
kuladhuryayoḥ
|
कुलधुर्यासु
kuladhuryāsu
|