Sanskrit tools

Sanskrit declension


Declension of कुलनायिका kulanāyikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कुलनायिका kulanāyikā
कुलनायिके kulanāyike
कुलनायिकाः kulanāyikāḥ
Vocative कुलनायिके kulanāyike
कुलनायिके kulanāyike
कुलनायिकाः kulanāyikāḥ
Accusative कुलनायिकाम् kulanāyikām
कुलनायिके kulanāyike
कुलनायिकाः kulanāyikāḥ
Instrumental कुलनायिकया kulanāyikayā
कुलनायिकाभ्याम् kulanāyikābhyām
कुलनायिकाभिः kulanāyikābhiḥ
Dative कुलनायिकायै kulanāyikāyai
कुलनायिकाभ्याम् kulanāyikābhyām
कुलनायिकाभ्यः kulanāyikābhyaḥ
Ablative कुलनायिकायाः kulanāyikāyāḥ
कुलनायिकाभ्याम् kulanāyikābhyām
कुलनायिकाभ्यः kulanāyikābhyaḥ
Genitive कुलनायिकायाः kulanāyikāyāḥ
कुलनायिकयोः kulanāyikayoḥ
कुलनायिकानाम् kulanāyikānām
Locative कुलनायिकायाम् kulanāyikāyām
कुलनायिकयोः kulanāyikayoḥ
कुलनायिकासु kulanāyikāsu