| Singular | Dual | Plural |
Nominativo |
कुलनायिका
kulanāyikā
|
कुलनायिके
kulanāyike
|
कुलनायिकाः
kulanāyikāḥ
|
Vocativo |
कुलनायिके
kulanāyike
|
कुलनायिके
kulanāyike
|
कुलनायिकाः
kulanāyikāḥ
|
Acusativo |
कुलनायिकाम्
kulanāyikām
|
कुलनायिके
kulanāyike
|
कुलनायिकाः
kulanāyikāḥ
|
Instrumental |
कुलनायिकया
kulanāyikayā
|
कुलनायिकाभ्याम्
kulanāyikābhyām
|
कुलनायिकाभिः
kulanāyikābhiḥ
|
Dativo |
कुलनायिकायै
kulanāyikāyai
|
कुलनायिकाभ्याम्
kulanāyikābhyām
|
कुलनायिकाभ्यः
kulanāyikābhyaḥ
|
Ablativo |
कुलनायिकायाः
kulanāyikāyāḥ
|
कुलनायिकाभ्याम्
kulanāyikābhyām
|
कुलनायिकाभ्यः
kulanāyikābhyaḥ
|
Genitivo |
कुलनायिकायाः
kulanāyikāyāḥ
|
कुलनायिकयोः
kulanāyikayoḥ
|
कुलनायिकानाम्
kulanāyikānām
|
Locativo |
कुलनायिकायाम्
kulanāyikāyām
|
कुलनायिकयोः
kulanāyikayoḥ
|
कुलनायिकासु
kulanāyikāsu
|