Sanskrit tools

Sanskrit declension


Declension of कृदन्त kṛdanta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृदन्तः kṛdantaḥ
कृदन्तौ kṛdantau
कृदन्ताः kṛdantāḥ
Vocative कृदन्त kṛdanta
कृदन्तौ kṛdantau
कृदन्ताः kṛdantāḥ
Accusative कृदन्तम् kṛdantam
कृदन्तौ kṛdantau
कृदन्तान् kṛdantān
Instrumental कृदन्तेन kṛdantena
कृदन्ताभ्याम् kṛdantābhyām
कृदन्तैः kṛdantaiḥ
Dative कृदन्ताय kṛdantāya
कृदन्ताभ्याम् kṛdantābhyām
कृदन्तेभ्यः kṛdantebhyaḥ
Ablative कृदन्तात् kṛdantāt
कृदन्ताभ्याम् kṛdantābhyām
कृदन्तेभ्यः kṛdantebhyaḥ
Genitive कृदन्तस्य kṛdantasya
कृदन्तयोः kṛdantayoḥ
कृदन्तानाम् kṛdantānām
Locative कृदन्ते kṛdante
कृदन्तयोः kṛdantayoḥ
कृदन्तेषु kṛdanteṣu