Singular | Dual | Plural | |
Nominativo |
कृदन्तः
kṛdantaḥ |
कृदन्तौ
kṛdantau |
कृदन्ताः
kṛdantāḥ |
Vocativo |
कृदन्त
kṛdanta |
कृदन्तौ
kṛdantau |
कृदन्ताः
kṛdantāḥ |
Acusativo |
कृदन्तम्
kṛdantam |
कृदन्तौ
kṛdantau |
कृदन्तान्
kṛdantān |
Instrumental |
कृदन्तेन
kṛdantena |
कृदन्ताभ्याम्
kṛdantābhyām |
कृदन्तैः
kṛdantaiḥ |
Dativo |
कृदन्ताय
kṛdantāya |
कृदन्ताभ्याम्
kṛdantābhyām |
कृदन्तेभ्यः
kṛdantebhyaḥ |
Ablativo |
कृदन्तात्
kṛdantāt |
कृदन्ताभ्याम्
kṛdantābhyām |
कृदन्तेभ्यः
kṛdantebhyaḥ |
Genitivo |
कृदन्तस्य
kṛdantasya |
कृदन्तयोः
kṛdantayoḥ |
कृदन्तानाम्
kṛdantānām |
Locativo |
कृदन्ते
kṛdante |
कृदन्तयोः
kṛdantayoḥ |
कृदन्तेषु
kṛdanteṣu |