| Singular | Dual | Plural |
Nominative |
कृतकपटा
kṛtakapaṭā
|
कृतकपटे
kṛtakapaṭe
|
कृतकपटाः
kṛtakapaṭāḥ
|
Vocative |
कृतकपटे
kṛtakapaṭe
|
कृतकपटे
kṛtakapaṭe
|
कृतकपटाः
kṛtakapaṭāḥ
|
Accusative |
कृतकपटाम्
kṛtakapaṭām
|
कृतकपटे
kṛtakapaṭe
|
कृतकपटाः
kṛtakapaṭāḥ
|
Instrumental |
कृतकपटया
kṛtakapaṭayā
|
कृतकपटाभ्याम्
kṛtakapaṭābhyām
|
कृतकपटाभिः
kṛtakapaṭābhiḥ
|
Dative |
कृतकपटायै
kṛtakapaṭāyai
|
कृतकपटाभ्याम्
kṛtakapaṭābhyām
|
कृतकपटाभ्यः
kṛtakapaṭābhyaḥ
|
Ablative |
कृतकपटायाः
kṛtakapaṭāyāḥ
|
कृतकपटाभ्याम्
kṛtakapaṭābhyām
|
कृतकपटाभ्यः
kṛtakapaṭābhyaḥ
|
Genitive |
कृतकपटायाः
kṛtakapaṭāyāḥ
|
कृतकपटयोः
kṛtakapaṭayoḥ
|
कृतकपटानाम्
kṛtakapaṭānām
|
Locative |
कृतकपटायाम्
kṛtakapaṭāyām
|
कृतकपटयोः
kṛtakapaṭayoḥ
|
कृतकपटासु
kṛtakapaṭāsu
|