| Singular | Dual | Plural |
Nominativo |
कृतकपटा
kṛtakapaṭā
|
कृतकपटे
kṛtakapaṭe
|
कृतकपटाः
kṛtakapaṭāḥ
|
Vocativo |
कृतकपटे
kṛtakapaṭe
|
कृतकपटे
kṛtakapaṭe
|
कृतकपटाः
kṛtakapaṭāḥ
|
Acusativo |
कृतकपटाम्
kṛtakapaṭām
|
कृतकपटे
kṛtakapaṭe
|
कृतकपटाः
kṛtakapaṭāḥ
|
Instrumental |
कृतकपटया
kṛtakapaṭayā
|
कृतकपटाभ्याम्
kṛtakapaṭābhyām
|
कृतकपटाभिः
kṛtakapaṭābhiḥ
|
Dativo |
कृतकपटायै
kṛtakapaṭāyai
|
कृतकपटाभ्याम्
kṛtakapaṭābhyām
|
कृतकपटाभ्यः
kṛtakapaṭābhyaḥ
|
Ablativo |
कृतकपटायाः
kṛtakapaṭāyāḥ
|
कृतकपटाभ्याम्
kṛtakapaṭābhyām
|
कृतकपटाभ्यः
kṛtakapaṭābhyaḥ
|
Genitivo |
कृतकपटायाः
kṛtakapaṭāyāḥ
|
कृतकपटयोः
kṛtakapaṭayoḥ
|
कृतकपटानाम्
kṛtakapaṭānām
|
Locativo |
कृतकपटायाम्
kṛtakapaṭāyām
|
कृतकपटयोः
kṛtakapaṭayoḥ
|
कृतकपटासु
kṛtakapaṭāsu
|