Sanskrit tools

Sanskrit declension


Declension of कृतकपट kṛtakapaṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकपटम् kṛtakapaṭam
कृतकपटे kṛtakapaṭe
कृतकपटानि kṛtakapaṭāni
Vocative कृतकपट kṛtakapaṭa
कृतकपटे kṛtakapaṭe
कृतकपटानि kṛtakapaṭāni
Accusative कृतकपटम् kṛtakapaṭam
कृतकपटे kṛtakapaṭe
कृतकपटानि kṛtakapaṭāni
Instrumental कृतकपटेन kṛtakapaṭena
कृतकपटाभ्याम् kṛtakapaṭābhyām
कृतकपटैः kṛtakapaṭaiḥ
Dative कृतकपटाय kṛtakapaṭāya
कृतकपटाभ्याम् kṛtakapaṭābhyām
कृतकपटेभ्यः kṛtakapaṭebhyaḥ
Ablative कृतकपटात् kṛtakapaṭāt
कृतकपटाभ्याम् kṛtakapaṭābhyām
कृतकपटेभ्यः kṛtakapaṭebhyaḥ
Genitive कृतकपटस्य kṛtakapaṭasya
कृतकपटयोः kṛtakapaṭayoḥ
कृतकपटानाम् kṛtakapaṭānām
Locative कृतकपटे kṛtakapaṭe
कृतकपटयोः kṛtakapaṭayoḥ
कृतकपटेषु kṛtakapaṭeṣu