| Singular | Dual | Plural |
Nominativo |
कृतकपटम्
kṛtakapaṭam
|
कृतकपटे
kṛtakapaṭe
|
कृतकपटानि
kṛtakapaṭāni
|
Vocativo |
कृतकपट
kṛtakapaṭa
|
कृतकपटे
kṛtakapaṭe
|
कृतकपटानि
kṛtakapaṭāni
|
Acusativo |
कृतकपटम्
kṛtakapaṭam
|
कृतकपटे
kṛtakapaṭe
|
कृतकपटानि
kṛtakapaṭāni
|
Instrumental |
कृतकपटेन
kṛtakapaṭena
|
कृतकपटाभ्याम्
kṛtakapaṭābhyām
|
कृतकपटैः
kṛtakapaṭaiḥ
|
Dativo |
कृतकपटाय
kṛtakapaṭāya
|
कृतकपटाभ्याम्
kṛtakapaṭābhyām
|
कृतकपटेभ्यः
kṛtakapaṭebhyaḥ
|
Ablativo |
कृतकपटात्
kṛtakapaṭāt
|
कृतकपटाभ्याम्
kṛtakapaṭābhyām
|
कृतकपटेभ्यः
kṛtakapaṭebhyaḥ
|
Genitivo |
कृतकपटस्य
kṛtakapaṭasya
|
कृतकपटयोः
kṛtakapaṭayoḥ
|
कृतकपटानाम्
kṛtakapaṭānām
|
Locativo |
कृतकपटे
kṛtakapaṭe
|
कृतकपटयोः
kṛtakapaṭayoḥ
|
कृतकपटेषु
kṛtakapaṭeṣu
|