Sanskrit tools

Sanskrit declension


Declension of कृतकर्तव्या kṛtakartavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकर्तव्या kṛtakartavyā
कृतकर्तव्ये kṛtakartavye
कृतकर्तव्याः kṛtakartavyāḥ
Vocative कृतकर्तव्ये kṛtakartavye
कृतकर्तव्ये kṛtakartavye
कृतकर्तव्याः kṛtakartavyāḥ
Accusative कृतकर्तव्याम् kṛtakartavyām
कृतकर्तव्ये kṛtakartavye
कृतकर्तव्याः kṛtakartavyāḥ
Instrumental कृतकर्तव्यया kṛtakartavyayā
कृतकर्तव्याभ्याम् kṛtakartavyābhyām
कृतकर्तव्याभिः kṛtakartavyābhiḥ
Dative कृतकर्तव्यायै kṛtakartavyāyai
कृतकर्तव्याभ्याम् kṛtakartavyābhyām
कृतकर्तव्याभ्यः kṛtakartavyābhyaḥ
Ablative कृतकर्तव्यायाः kṛtakartavyāyāḥ
कृतकर्तव्याभ्याम् kṛtakartavyābhyām
कृतकर्तव्याभ्यः kṛtakartavyābhyaḥ
Genitive कृतकर्तव्यायाः kṛtakartavyāyāḥ
कृतकर्तव्ययोः kṛtakartavyayoḥ
कृतकर्तव्यानाम् kṛtakartavyānām
Locative कृतकर्तव्यायाम् kṛtakartavyāyām
कृतकर्तव्ययोः kṛtakartavyayoḥ
कृतकर्तव्यासु kṛtakartavyāsu