| Singular | Dual | Plural |
Nominative |
कृतकर्तव्या
kṛtakartavyā
|
कृतकर्तव्ये
kṛtakartavye
|
कृतकर्तव्याः
kṛtakartavyāḥ
|
Vocative |
कृतकर्तव्ये
kṛtakartavye
|
कृतकर्तव्ये
kṛtakartavye
|
कृतकर्तव्याः
kṛtakartavyāḥ
|
Accusative |
कृतकर्तव्याम्
kṛtakartavyām
|
कृतकर्तव्ये
kṛtakartavye
|
कृतकर्तव्याः
kṛtakartavyāḥ
|
Instrumental |
कृतकर्तव्यया
kṛtakartavyayā
|
कृतकर्तव्याभ्याम्
kṛtakartavyābhyām
|
कृतकर्तव्याभिः
kṛtakartavyābhiḥ
|
Dative |
कृतकर्तव्यायै
kṛtakartavyāyai
|
कृतकर्तव्याभ्याम्
kṛtakartavyābhyām
|
कृतकर्तव्याभ्यः
kṛtakartavyābhyaḥ
|
Ablative |
कृतकर्तव्यायाः
kṛtakartavyāyāḥ
|
कृतकर्तव्याभ्याम्
kṛtakartavyābhyām
|
कृतकर्तव्याभ्यः
kṛtakartavyābhyaḥ
|
Genitive |
कृतकर्तव्यायाः
kṛtakartavyāyāḥ
|
कृतकर्तव्ययोः
kṛtakartavyayoḥ
|
कृतकर्तव्यानाम्
kṛtakartavyānām
|
Locative |
कृतकर्तव्यायाम्
kṛtakartavyāyām
|
कृतकर्तव्ययोः
kṛtakartavyayoḥ
|
कृतकर्तव्यासु
kṛtakartavyāsu
|