| Singular | Dual | Plural |
Nominativo |
कृतकर्तव्या
kṛtakartavyā
|
कृतकर्तव्ये
kṛtakartavye
|
कृतकर्तव्याः
kṛtakartavyāḥ
|
Vocativo |
कृतकर्तव्ये
kṛtakartavye
|
कृतकर्तव्ये
kṛtakartavye
|
कृतकर्तव्याः
kṛtakartavyāḥ
|
Acusativo |
कृतकर्तव्याम्
kṛtakartavyām
|
कृतकर्तव्ये
kṛtakartavye
|
कृतकर्तव्याः
kṛtakartavyāḥ
|
Instrumental |
कृतकर्तव्यया
kṛtakartavyayā
|
कृतकर्तव्याभ्याम्
kṛtakartavyābhyām
|
कृतकर्तव्याभिः
kṛtakartavyābhiḥ
|
Dativo |
कृतकर्तव्यायै
kṛtakartavyāyai
|
कृतकर्तव्याभ्याम्
kṛtakartavyābhyām
|
कृतकर्तव्याभ्यः
kṛtakartavyābhyaḥ
|
Ablativo |
कृतकर्तव्यायाः
kṛtakartavyāyāḥ
|
कृतकर्तव्याभ्याम्
kṛtakartavyābhyām
|
कृतकर्तव्याभ्यः
kṛtakartavyābhyaḥ
|
Genitivo |
कृतकर्तव्यायाः
kṛtakartavyāyāḥ
|
कृतकर्तव्ययोः
kṛtakartavyayoḥ
|
कृतकर्तव्यानाम्
kṛtakartavyānām
|
Locativo |
कृतकर्तव्यायाम्
kṛtakartavyāyām
|
कृतकर्तव्ययोः
kṛtakartavyayoḥ
|
कृतकर्तव्यासु
kṛtakartavyāsu
|