| Singular | Dual | Plural |
Nominative |
कृतकर्मा
kṛtakarmā
|
कृतकर्माणौ
kṛtakarmāṇau
|
कृतकर्माणः
kṛtakarmāṇaḥ
|
Vocative |
कृतकर्मन्
kṛtakarman
|
कृतकर्माणौ
kṛtakarmāṇau
|
कृतकर्माणः
kṛtakarmāṇaḥ
|
Accusative |
कृतकर्माणम्
kṛtakarmāṇam
|
कृतकर्माणौ
kṛtakarmāṇau
|
कृतकर्मणः
kṛtakarmaṇaḥ
|
Instrumental |
कृतकर्मणा
kṛtakarmaṇā
|
कृतकर्मभ्याम्
kṛtakarmabhyām
|
कृतकर्मभिः
kṛtakarmabhiḥ
|
Dative |
कृतकर्मणे
kṛtakarmaṇe
|
कृतकर्मभ्याम्
kṛtakarmabhyām
|
कृतकर्मभ्यः
kṛtakarmabhyaḥ
|
Ablative |
कृतकर्मणः
kṛtakarmaṇaḥ
|
कृतकर्मभ्याम्
kṛtakarmabhyām
|
कृतकर्मभ्यः
kṛtakarmabhyaḥ
|
Genitive |
कृतकर्मणः
kṛtakarmaṇaḥ
|
कृतकर्मणोः
kṛtakarmaṇoḥ
|
कृतकर्मणाम्
kṛtakarmaṇām
|
Locative |
कृतकर्मणि
kṛtakarmaṇi
|
कृतकर्मणोः
kṛtakarmaṇoḥ
|
कृतकर्मसु
kṛtakarmasu
|