| Singular | Dual | Plural |
Nominativo |
कृतकर्मा
kṛtakarmā
|
कृतकर्माणौ
kṛtakarmāṇau
|
कृतकर्माणः
kṛtakarmāṇaḥ
|
Vocativo |
कृतकर्मन्
kṛtakarman
|
कृतकर्माणौ
kṛtakarmāṇau
|
कृतकर्माणः
kṛtakarmāṇaḥ
|
Acusativo |
कृतकर्माणम्
kṛtakarmāṇam
|
कृतकर्माणौ
kṛtakarmāṇau
|
कृतकर्मणः
kṛtakarmaṇaḥ
|
Instrumental |
कृतकर्मणा
kṛtakarmaṇā
|
कृतकर्मभ्याम्
kṛtakarmabhyām
|
कृतकर्मभिः
kṛtakarmabhiḥ
|
Dativo |
कृतकर्मणे
kṛtakarmaṇe
|
कृतकर्मभ्याम्
kṛtakarmabhyām
|
कृतकर्मभ्यः
kṛtakarmabhyaḥ
|
Ablativo |
कृतकर्मणः
kṛtakarmaṇaḥ
|
कृतकर्मभ्याम्
kṛtakarmabhyām
|
कृतकर्मभ्यः
kṛtakarmabhyaḥ
|
Genitivo |
कृतकर्मणः
kṛtakarmaṇaḥ
|
कृतकर्मणोः
kṛtakarmaṇoḥ
|
कृतकर्मणाम्
kṛtakarmaṇām
|
Locativo |
कृतकर्मणि
kṛtakarmaṇi
|
कृतकर्मणोः
kṛtakarmaṇoḥ
|
कृतकर्मसु
kṛtakarmasu
|