Sanskrit tools

Sanskrit declension


Declension of कृतकर्मा kṛtakarmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकर्मा kṛtakarmā
कृतकर्मे kṛtakarme
कृतकर्माः kṛtakarmāḥ
Vocative कृतकर्मे kṛtakarme
कृतकर्मे kṛtakarme
कृतकर्माः kṛtakarmāḥ
Accusative कृतकर्माम् kṛtakarmām
कृतकर्मे kṛtakarme
कृतकर्माः kṛtakarmāḥ
Instrumental कृतकर्मया kṛtakarmayā
कृतकर्माभ्याम् kṛtakarmābhyām
कृतकर्माभिः kṛtakarmābhiḥ
Dative कृतकर्मायै kṛtakarmāyai
कृतकर्माभ्याम् kṛtakarmābhyām
कृतकर्माभ्यः kṛtakarmābhyaḥ
Ablative कृतकर्मायाः kṛtakarmāyāḥ
कृतकर्माभ्याम् kṛtakarmābhyām
कृतकर्माभ्यः kṛtakarmābhyaḥ
Genitive कृतकर्मायाः kṛtakarmāyāḥ
कृतकर्मयोः kṛtakarmayoḥ
कृतकर्माणाम् kṛtakarmāṇām
Locative कृतकर्मायाम् kṛtakarmāyām
कृतकर्मयोः kṛtakarmayoḥ
कृतकर्मासु kṛtakarmāsu