| Singular | Dual | Plural |
Nominativo |
कृतकर्मा
kṛtakarmā
|
कृतकर्मे
kṛtakarme
|
कृतकर्माः
kṛtakarmāḥ
|
Vocativo |
कृतकर्मे
kṛtakarme
|
कृतकर्मे
kṛtakarme
|
कृतकर्माः
kṛtakarmāḥ
|
Acusativo |
कृतकर्माम्
kṛtakarmām
|
कृतकर्मे
kṛtakarme
|
कृतकर्माः
kṛtakarmāḥ
|
Instrumental |
कृतकर्मया
kṛtakarmayā
|
कृतकर्माभ्याम्
kṛtakarmābhyām
|
कृतकर्माभिः
kṛtakarmābhiḥ
|
Dativo |
कृतकर्मायै
kṛtakarmāyai
|
कृतकर्माभ्याम्
kṛtakarmābhyām
|
कृतकर्माभ्यः
kṛtakarmābhyaḥ
|
Ablativo |
कृतकर्मायाः
kṛtakarmāyāḥ
|
कृतकर्माभ्याम्
kṛtakarmābhyām
|
कृतकर्माभ्यः
kṛtakarmābhyaḥ
|
Genitivo |
कृतकर्मायाः
kṛtakarmāyāḥ
|
कृतकर्मयोः
kṛtakarmayoḥ
|
कृतकर्माणाम्
kṛtakarmāṇām
|
Locativo |
कृतकर्मायाम्
kṛtakarmāyām
|
कृतकर्मयोः
kṛtakarmayoḥ
|
कृतकर्मासु
kṛtakarmāsu
|