Sanskrit tools

Sanskrit declension


Declension of कृतकल्पा kṛtakalpā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकल्पाः kṛtakalpāḥ
कृतकल्पौ kṛtakalpau
कृतकल्पाः kṛtakalpāḥ
Vocative कृतकल्पाः kṛtakalpāḥ
कृतकल्पौ kṛtakalpau
कृतकल्पाः kṛtakalpāḥ
Accusative कृतकल्पाम् kṛtakalpām
कृतकल्पौ kṛtakalpau
कृतकल्पः kṛtakalpaḥ
Instrumental कृतकल्पा kṛtakalpā
कृतकल्पाभ्याम् kṛtakalpābhyām
कृतकल्पाभिः kṛtakalpābhiḥ
Dative कृतकल्पे kṛtakalpe
कृतकल्पाभ्याम् kṛtakalpābhyām
कृतकल्पाभ्यः kṛtakalpābhyaḥ
Ablative कृतकल्पः kṛtakalpaḥ
कृतकल्पाभ्याम् kṛtakalpābhyām
कृतकल्पाभ्यः kṛtakalpābhyaḥ
Genitive कृतकल्पः kṛtakalpaḥ
कृतकल्पोः kṛtakalpoḥ
कृतकल्पाम् kṛtakalpām
Locative कृतकल्पि kṛtakalpi
कृतकल्पोः kṛtakalpoḥ
कृतकल्पासु kṛtakalpāsu