| Singular | Dual | Plural |
Nominativo |
कृतकल्पाः
kṛtakalpāḥ
|
कृतकल्पौ
kṛtakalpau
|
कृतकल्पाः
kṛtakalpāḥ
|
Vocativo |
कृतकल्पाः
kṛtakalpāḥ
|
कृतकल्पौ
kṛtakalpau
|
कृतकल्पाः
kṛtakalpāḥ
|
Acusativo |
कृतकल्पाम्
kṛtakalpām
|
कृतकल्पौ
kṛtakalpau
|
कृतकल्पः
kṛtakalpaḥ
|
Instrumental |
कृतकल्पा
kṛtakalpā
|
कृतकल्पाभ्याम्
kṛtakalpābhyām
|
कृतकल्पाभिः
kṛtakalpābhiḥ
|
Dativo |
कृतकल्पे
kṛtakalpe
|
कृतकल्पाभ्याम्
kṛtakalpābhyām
|
कृतकल्पाभ्यः
kṛtakalpābhyaḥ
|
Ablativo |
कृतकल्पः
kṛtakalpaḥ
|
कृतकल्पाभ्याम्
kṛtakalpābhyām
|
कृतकल्पाभ्यः
kṛtakalpābhyaḥ
|
Genitivo |
कृतकल्पः
kṛtakalpaḥ
|
कृतकल्पोः
kṛtakalpoḥ
|
कृतकल्पाम्
kṛtakalpām
|
Locativo |
कृतकल्पि
kṛtakalpi
|
कृतकल्पोः
kṛtakalpoḥ
|
कृतकल्पासु
kṛtakalpāsu
|