Sanskrit tools

Sanskrit declension


Declension of कृतकल्प kṛtakalpa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकल्पम् kṛtakalpam
कृतकल्पे kṛtakalpe
कृतकल्पानि kṛtakalpāni
Vocative कृतकल्प kṛtakalpa
कृतकल्पे kṛtakalpe
कृतकल्पानि kṛtakalpāni
Accusative कृतकल्पम् kṛtakalpam
कृतकल्पे kṛtakalpe
कृतकल्पानि kṛtakalpāni
Instrumental कृतकल्पेन kṛtakalpena
कृतकल्पाभ्याम् kṛtakalpābhyām
कृतकल्पैः kṛtakalpaiḥ
Dative कृतकल्पाय kṛtakalpāya
कृतकल्पाभ्याम् kṛtakalpābhyām
कृतकल्पेभ्यः kṛtakalpebhyaḥ
Ablative कृतकल्पात् kṛtakalpāt
कृतकल्पाभ्याम् kṛtakalpābhyām
कृतकल्पेभ्यः kṛtakalpebhyaḥ
Genitive कृतकल्पस्य kṛtakalpasya
कृतकल्पयोः kṛtakalpayoḥ
कृतकल्पानाम् kṛtakalpānām
Locative कृतकल्पे kṛtakalpe
कृतकल्पयोः kṛtakalpayoḥ
कृतकल्पेषु kṛtakalpeṣu