Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतकल्प kṛtakalpa, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतकल्पम् kṛtakalpam
कृतकल्पे kṛtakalpe
कृतकल्पानि kṛtakalpāni
Vocativo कृतकल्प kṛtakalpa
कृतकल्पे kṛtakalpe
कृतकल्पानि kṛtakalpāni
Acusativo कृतकल्पम् kṛtakalpam
कृतकल्पे kṛtakalpe
कृतकल्पानि kṛtakalpāni
Instrumental कृतकल्पेन kṛtakalpena
कृतकल्पाभ्याम् kṛtakalpābhyām
कृतकल्पैः kṛtakalpaiḥ
Dativo कृतकल्पाय kṛtakalpāya
कृतकल्पाभ्याम् kṛtakalpābhyām
कृतकल्पेभ्यः kṛtakalpebhyaḥ
Ablativo कृतकल्पात् kṛtakalpāt
कृतकल्पाभ्याम् kṛtakalpābhyām
कृतकल्पेभ्यः kṛtakalpebhyaḥ
Genitivo कृतकल्पस्य kṛtakalpasya
कृतकल्पयोः kṛtakalpayoḥ
कृतकल्पानाम् kṛtakalpānām
Locativo कृतकल्पे kṛtakalpe
कृतकल्पयोः kṛtakalpayoḥ
कृतकल्पेषु kṛtakalpeṣu