| Singular | Dual | Plural |
Nominativo |
कृतकल्पम्
kṛtakalpam
|
कृतकल्पे
kṛtakalpe
|
कृतकल्पानि
kṛtakalpāni
|
Vocativo |
कृतकल्प
kṛtakalpa
|
कृतकल्पे
kṛtakalpe
|
कृतकल्पानि
kṛtakalpāni
|
Acusativo |
कृतकल्पम्
kṛtakalpam
|
कृतकल्पे
kṛtakalpe
|
कृतकल्पानि
kṛtakalpāni
|
Instrumental |
कृतकल्पेन
kṛtakalpena
|
कृतकल्पाभ्याम्
kṛtakalpābhyām
|
कृतकल्पैः
kṛtakalpaiḥ
|
Dativo |
कृतकल्पाय
kṛtakalpāya
|
कृतकल्पाभ्याम्
kṛtakalpābhyām
|
कृतकल्पेभ्यः
kṛtakalpebhyaḥ
|
Ablativo |
कृतकल्पात्
kṛtakalpāt
|
कृतकल्पाभ्याम्
kṛtakalpābhyām
|
कृतकल्पेभ्यः
kṛtakalpebhyaḥ
|
Genitivo |
कृतकल्पस्य
kṛtakalpasya
|
कृतकल्पयोः
kṛtakalpayoḥ
|
कृतकल्पानाम्
kṛtakalpānām
|
Locativo |
कृतकल्पे
kṛtakalpe
|
कृतकल्पयोः
kṛtakalpayoḥ
|
कृतकल्पेषु
kṛtakalpeṣu
|