Sanskrit tools

Sanskrit declension


Declension of कृतकामा kṛtakāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकामा kṛtakāmā
कृतकामे kṛtakāme
कृतकामाः kṛtakāmāḥ
Vocative कृतकामे kṛtakāme
कृतकामे kṛtakāme
कृतकामाः kṛtakāmāḥ
Accusative कृतकामाम् kṛtakāmām
कृतकामे kṛtakāme
कृतकामाः kṛtakāmāḥ
Instrumental कृतकामया kṛtakāmayā
कृतकामाभ्याम् kṛtakāmābhyām
कृतकामाभिः kṛtakāmābhiḥ
Dative कृतकामायै kṛtakāmāyai
कृतकामाभ्याम् kṛtakāmābhyām
कृतकामाभ्यः kṛtakāmābhyaḥ
Ablative कृतकामायाः kṛtakāmāyāḥ
कृतकामाभ्याम् kṛtakāmābhyām
कृतकामाभ्यः kṛtakāmābhyaḥ
Genitive कृतकामायाः kṛtakāmāyāḥ
कृतकामयोः kṛtakāmayoḥ
कृतकामानाम् kṛtakāmānām
Locative कृतकामायाम् kṛtakāmāyām
कृतकामयोः kṛtakāmayoḥ
कृतकामासु kṛtakāmāsu