Singular | Dual | Plural | |
Nominative |
कृतकामा
kṛtakāmā |
कृतकामे
kṛtakāme |
कृतकामाः
kṛtakāmāḥ |
Vocative |
कृतकामे
kṛtakāme |
कृतकामे
kṛtakāme |
कृतकामाः
kṛtakāmāḥ |
Accusative |
कृतकामाम्
kṛtakāmām |
कृतकामे
kṛtakāme |
कृतकामाः
kṛtakāmāḥ |
Instrumental |
कृतकामया
kṛtakāmayā |
कृतकामाभ्याम्
kṛtakāmābhyām |
कृतकामाभिः
kṛtakāmābhiḥ |
Dative |
कृतकामायै
kṛtakāmāyai |
कृतकामाभ्याम्
kṛtakāmābhyām |
कृतकामाभ्यः
kṛtakāmābhyaḥ |
Ablative |
कृतकामायाः
kṛtakāmāyāḥ |
कृतकामाभ्याम्
kṛtakāmābhyām |
कृतकामाभ्यः
kṛtakāmābhyaḥ |
Genitive |
कृतकामायाः
kṛtakāmāyāḥ |
कृतकामयोः
kṛtakāmayoḥ |
कृतकामानाम्
kṛtakāmānām |
Locative |
कृतकामायाम्
kṛtakāmāyām |
कृतकामयोः
kṛtakāmayoḥ |
कृतकामासु
kṛtakāmāsu |