Singular | Dual | Plural | |
Nominativo |
कृतकामा
kṛtakāmā |
कृतकामे
kṛtakāme |
कृतकामाः
kṛtakāmāḥ |
Vocativo |
कृतकामे
kṛtakāme |
कृतकामे
kṛtakāme |
कृतकामाः
kṛtakāmāḥ |
Acusativo |
कृतकामाम्
kṛtakāmām |
कृतकामे
kṛtakāme |
कृतकामाः
kṛtakāmāḥ |
Instrumental |
कृतकामया
kṛtakāmayā |
कृतकामाभ्याम्
kṛtakāmābhyām |
कृतकामाभिः
kṛtakāmābhiḥ |
Dativo |
कृतकामायै
kṛtakāmāyai |
कृतकामाभ्याम्
kṛtakāmābhyām |
कृतकामाभ्यः
kṛtakāmābhyaḥ |
Ablativo |
कृतकामायाः
kṛtakāmāyāḥ |
कृतकामाभ्याम्
kṛtakāmābhyām |
कृतकामाभ्यः
kṛtakāmābhyaḥ |
Genitivo |
कृतकामायाः
kṛtakāmāyāḥ |
कृतकामयोः
kṛtakāmayoḥ |
कृतकामानाम्
kṛtakāmānām |
Locativo |
कृतकामायाम्
kṛtakāmāyām |
कृतकामयोः
kṛtakāmayoḥ |
कृतकामासु
kṛtakāmāsu |