| Singular | Dual | Plural |
Nominative |
कृतकारी
kṛtakārī
|
कृतकारिणौ
kṛtakāriṇau
|
कृतकारिणः
kṛtakāriṇaḥ
|
Vocative |
कृतकारिन्
kṛtakārin
|
कृतकारिणौ
kṛtakāriṇau
|
कृतकारिणः
kṛtakāriṇaḥ
|
Accusative |
कृतकारिणम्
kṛtakāriṇam
|
कृतकारिणौ
kṛtakāriṇau
|
कृतकारिणः
kṛtakāriṇaḥ
|
Instrumental |
कृतकारिणा
kṛtakāriṇā
|
कृतकारिभ्याम्
kṛtakāribhyām
|
कृतकारिभिः
kṛtakāribhiḥ
|
Dative |
कृतकारिणे
kṛtakāriṇe
|
कृतकारिभ्याम्
kṛtakāribhyām
|
कृतकारिभ्यः
kṛtakāribhyaḥ
|
Ablative |
कृतकारिणः
kṛtakāriṇaḥ
|
कृतकारिभ्याम्
kṛtakāribhyām
|
कृतकारिभ्यः
kṛtakāribhyaḥ
|
Genitive |
कृतकारिणः
kṛtakāriṇaḥ
|
कृतकारिणोः
kṛtakāriṇoḥ
|
कृतकारिणम्
kṛtakāriṇam
|
Locative |
कृतकारिणि
kṛtakāriṇi
|
कृतकारिणोः
kṛtakāriṇoḥ
|
कृतकारिषु
kṛtakāriṣu
|