Sanskrit tools

Sanskrit declension


Declension of कृतकारिन् kṛtakārin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative कृतकारी kṛtakārī
कृतकारिणौ kṛtakāriṇau
कृतकारिणः kṛtakāriṇaḥ
Vocative कृतकारिन् kṛtakārin
कृतकारिणौ kṛtakāriṇau
कृतकारिणः kṛtakāriṇaḥ
Accusative कृतकारिणम् kṛtakāriṇam
कृतकारिणौ kṛtakāriṇau
कृतकारिणः kṛtakāriṇaḥ
Instrumental कृतकारिणा kṛtakāriṇā
कृतकारिभ्याम् kṛtakāribhyām
कृतकारिभिः kṛtakāribhiḥ
Dative कृतकारिणे kṛtakāriṇe
कृतकारिभ्याम् kṛtakāribhyām
कृतकारिभ्यः kṛtakāribhyaḥ
Ablative कृतकारिणः kṛtakāriṇaḥ
कृतकारिभ्याम् kṛtakāribhyām
कृतकारिभ्यः kṛtakāribhyaḥ
Genitive कृतकारिणः kṛtakāriṇaḥ
कृतकारिणोः kṛtakāriṇoḥ
कृतकारिणम् kṛtakāriṇam
Locative कृतकारिणि kṛtakāriṇi
कृतकारिणोः kṛtakāriṇoḥ
कृतकारिषु kṛtakāriṣu