| Singular | Dual | Plural |
Nominativo |
कृतकारी
kṛtakārī
|
कृतकारिणौ
kṛtakāriṇau
|
कृतकारिणः
kṛtakāriṇaḥ
|
Vocativo |
कृतकारिन्
kṛtakārin
|
कृतकारिणौ
kṛtakāriṇau
|
कृतकारिणः
kṛtakāriṇaḥ
|
Acusativo |
कृतकारिणम्
kṛtakāriṇam
|
कृतकारिणौ
kṛtakāriṇau
|
कृतकारिणः
kṛtakāriṇaḥ
|
Instrumental |
कृतकारिणा
kṛtakāriṇā
|
कृतकारिभ्याम्
kṛtakāribhyām
|
कृतकारिभिः
kṛtakāribhiḥ
|
Dativo |
कृतकारिणे
kṛtakāriṇe
|
कृतकारिभ्याम्
kṛtakāribhyām
|
कृतकारिभ्यः
kṛtakāribhyaḥ
|
Ablativo |
कृतकारिणः
kṛtakāriṇaḥ
|
कृतकारिभ्याम्
kṛtakāribhyām
|
कृतकारिभ्यः
kṛtakāribhyaḥ
|
Genitivo |
कृतकारिणः
kṛtakāriṇaḥ
|
कृतकारिणोः
kṛtakāriṇoḥ
|
कृतकारिणम्
kṛtakāriṇam
|
Locativo |
कृतकारिणि
kṛtakāriṇi
|
कृतकारिणोः
kṛtakāriṇoḥ
|
कृतकारिषु
kṛtakāriṣu
|