Sanskrit tools

Sanskrit declension


Declension of कृतकारिणी kṛtakāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative कृतकारिणी kṛtakāriṇī
कृतकारिण्यौ kṛtakāriṇyau
कृतकारिण्यः kṛtakāriṇyaḥ
Vocative कृतकारिणि kṛtakāriṇi
कृतकारिण्यौ kṛtakāriṇyau
कृतकारिण्यः kṛtakāriṇyaḥ
Accusative कृतकारिणीम् kṛtakāriṇīm
कृतकारिण्यौ kṛtakāriṇyau
कृतकारिणीः kṛtakāriṇīḥ
Instrumental कृतकारिण्या kṛtakāriṇyā
कृतकारिणीभ्याम् kṛtakāriṇībhyām
कृतकारिणीभिः kṛtakāriṇībhiḥ
Dative कृतकारिण्यै kṛtakāriṇyai
कृतकारिणीभ्याम् kṛtakāriṇībhyām
कृतकारिणीभ्यः kṛtakāriṇībhyaḥ
Ablative कृतकारिण्याः kṛtakāriṇyāḥ
कृतकारिणीभ्याम् kṛtakāriṇībhyām
कृतकारिणीभ्यः kṛtakāriṇībhyaḥ
Genitive कृतकारिण्याः kṛtakāriṇyāḥ
कृतकारिण्योः kṛtakāriṇyoḥ
कृतकारिणीनाम् kṛtakāriṇīnām
Locative कृतकारिण्याम् kṛtakāriṇyām
कृतकारिण्योः kṛtakāriṇyoḥ
कृतकारिणीषु kṛtakāriṇīṣu