Singular | Dual | Plural | |
Nominative |
कृतकारि
kṛtakāri |
कृतकारिणी
kṛtakāriṇī |
कृतकारीणि
kṛtakārīṇi |
Vocative |
कृतकारि
kṛtakāri कृतकारिन् kṛtakārin |
कृतकारिणी
kṛtakāriṇī |
कृतकारीणि
kṛtakārīṇi |
Accusative |
कृतकारि
kṛtakāri |
कृतकारिणी
kṛtakāriṇī |
कृतकारीणि
kṛtakārīṇi |
Instrumental |
कृतकारिणा
kṛtakāriṇā |
कृतकारिभ्याम्
kṛtakāribhyām |
कृतकारिभिः
kṛtakāribhiḥ |
Dative |
कृतकारिणे
kṛtakāriṇe |
कृतकारिभ्याम्
kṛtakāribhyām |
कृतकारिभ्यः
kṛtakāribhyaḥ |
Ablative |
कृतकारिणः
kṛtakāriṇaḥ |
कृतकारिभ्याम्
kṛtakāribhyām |
कृतकारिभ्यः
kṛtakāribhyaḥ |
Genitive |
कृतकारिणः
kṛtakāriṇaḥ |
कृतकारिणोः
kṛtakāriṇoḥ |
कृतकारिणम्
kṛtakāriṇam |
Locative |
कृतकारिणि
kṛtakāriṇi |
कृतकारिणोः
kṛtakāriṇoḥ |
कृतकारिषु
kṛtakāriṣu |