Singular | Dual | Plural | |
Nominativo |
कृतकारि
kṛtakāri |
कृतकारिणी
kṛtakāriṇī |
कृतकारीणि
kṛtakārīṇi |
Vocativo |
कृतकारि
kṛtakāri कृतकारिन् kṛtakārin |
कृतकारिणी
kṛtakāriṇī |
कृतकारीणि
kṛtakārīṇi |
Acusativo |
कृतकारि
kṛtakāri |
कृतकारिणी
kṛtakāriṇī |
कृतकारीणि
kṛtakārīṇi |
Instrumental |
कृतकारिणा
kṛtakāriṇā |
कृतकारिभ्याम्
kṛtakāribhyām |
कृतकारिभिः
kṛtakāribhiḥ |
Dativo |
कृतकारिणे
kṛtakāriṇe |
कृतकारिभ्याम्
kṛtakāribhyām |
कृतकारिभ्यः
kṛtakāribhyaḥ |
Ablativo |
कृतकारिणः
kṛtakāriṇaḥ |
कृतकारिभ्याम्
kṛtakāribhyām |
कृतकारिभ्यः
kṛtakāribhyaḥ |
Genitivo |
कृतकारिणः
kṛtakāriṇaḥ |
कृतकारिणोः
kṛtakāriṇoḥ |
कृतकारिणम्
kṛtakāriṇam |
Locativo |
कृतकारिणि
kṛtakāriṇi |
कृतकारिणोः
kṛtakāriṇoḥ |
कृतकारिषु
kṛtakāriṣu |