Sanskrit tools

Sanskrit declension


Declension of कृतकार्या kṛtakāryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकार्या kṛtakāryā
कृतकार्ये kṛtakārye
कृतकार्याः kṛtakāryāḥ
Vocative कृतकार्ये kṛtakārye
कृतकार्ये kṛtakārye
कृतकार्याः kṛtakāryāḥ
Accusative कृतकार्याम् kṛtakāryām
कृतकार्ये kṛtakārye
कृतकार्याः kṛtakāryāḥ
Instrumental कृतकार्यया kṛtakāryayā
कृतकार्याभ्याम् kṛtakāryābhyām
कृतकार्याभिः kṛtakāryābhiḥ
Dative कृतकार्यायै kṛtakāryāyai
कृतकार्याभ्याम् kṛtakāryābhyām
कृतकार्याभ्यः kṛtakāryābhyaḥ
Ablative कृतकार्यायाः kṛtakāryāyāḥ
कृतकार्याभ्याम् kṛtakāryābhyām
कृतकार्याभ्यः kṛtakāryābhyaḥ
Genitive कृतकार्यायाः kṛtakāryāyāḥ
कृतकार्ययोः kṛtakāryayoḥ
कृतकार्याणाम् kṛtakāryāṇām
Locative कृतकार्यायाम् kṛtakāryāyām
कृतकार्ययोः kṛtakāryayoḥ
कृतकार्यासु kṛtakāryāsu