| Singular | Dual | Plural |
Nominativo |
कृतकार्या
kṛtakāryā
|
कृतकार्ये
kṛtakārye
|
कृतकार्याः
kṛtakāryāḥ
|
Vocativo |
कृतकार्ये
kṛtakārye
|
कृतकार्ये
kṛtakārye
|
कृतकार्याः
kṛtakāryāḥ
|
Acusativo |
कृतकार्याम्
kṛtakāryām
|
कृतकार्ये
kṛtakārye
|
कृतकार्याः
kṛtakāryāḥ
|
Instrumental |
कृतकार्यया
kṛtakāryayā
|
कृतकार्याभ्याम्
kṛtakāryābhyām
|
कृतकार्याभिः
kṛtakāryābhiḥ
|
Dativo |
कृतकार्यायै
kṛtakāryāyai
|
कृतकार्याभ्याम्
kṛtakāryābhyām
|
कृतकार्याभ्यः
kṛtakāryābhyaḥ
|
Ablativo |
कृतकार्यायाः
kṛtakāryāyāḥ
|
कृतकार्याभ्याम्
kṛtakāryābhyām
|
कृतकार्याभ्यः
kṛtakāryābhyaḥ
|
Genitivo |
कृतकार्यायाः
kṛtakāryāyāḥ
|
कृतकार्ययोः
kṛtakāryayoḥ
|
कृतकार्याणाम्
kṛtakāryāṇām
|
Locativo |
कृतकार्यायाम्
kṛtakāryāyām
|
कृतकार्ययोः
kṛtakāryayoḥ
|
कृतकार्यासु
kṛtakāryāsu
|