Singular | Dual | Plural | |
Nominative |
कृतकाला
kṛtakālā |
कृतकाले
kṛtakāle |
कृतकालाः
kṛtakālāḥ |
Vocative |
कृतकाले
kṛtakāle |
कृतकाले
kṛtakāle |
कृतकालाः
kṛtakālāḥ |
Accusative |
कृतकालाम्
kṛtakālām |
कृतकाले
kṛtakāle |
कृतकालाः
kṛtakālāḥ |
Instrumental |
कृतकालया
kṛtakālayā |
कृतकालाभ्याम्
kṛtakālābhyām |
कृतकालाभिः
kṛtakālābhiḥ |
Dative |
कृतकालायै
kṛtakālāyai |
कृतकालाभ्याम्
kṛtakālābhyām |
कृतकालाभ्यः
kṛtakālābhyaḥ |
Ablative |
कृतकालायाः
kṛtakālāyāḥ |
कृतकालाभ्याम्
kṛtakālābhyām |
कृतकालाभ्यः
kṛtakālābhyaḥ |
Genitive |
कृतकालायाः
kṛtakālāyāḥ |
कृतकालयोः
kṛtakālayoḥ |
कृतकालानाम्
kṛtakālānām |
Locative |
कृतकालायाम्
kṛtakālāyām |
कृतकालयोः
kṛtakālayoḥ |
कृतकालासु
kṛtakālāsu |