Sanskrit tools

Sanskrit declension


Declension of कृतकाला kṛtakālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकाला kṛtakālā
कृतकाले kṛtakāle
कृतकालाः kṛtakālāḥ
Vocative कृतकाले kṛtakāle
कृतकाले kṛtakāle
कृतकालाः kṛtakālāḥ
Accusative कृतकालाम् kṛtakālām
कृतकाले kṛtakāle
कृतकालाः kṛtakālāḥ
Instrumental कृतकालया kṛtakālayā
कृतकालाभ्याम् kṛtakālābhyām
कृतकालाभिः kṛtakālābhiḥ
Dative कृतकालायै kṛtakālāyai
कृतकालाभ्याम् kṛtakālābhyām
कृतकालाभ्यः kṛtakālābhyaḥ
Ablative कृतकालायाः kṛtakālāyāḥ
कृतकालाभ्याम् kṛtakālābhyām
कृतकालाभ्यः kṛtakālābhyaḥ
Genitive कृतकालायाः kṛtakālāyāḥ
कृतकालयोः kṛtakālayoḥ
कृतकालानाम् kṛtakālānām
Locative कृतकालायाम् kṛtakālāyām
कृतकालयोः kṛtakālayoḥ
कृतकालासु kṛtakālāsu