Singular | Dual | Plural | |
Nominativo |
कृतकाला
kṛtakālā |
कृतकाले
kṛtakāle |
कृतकालाः
kṛtakālāḥ |
Vocativo |
कृतकाले
kṛtakāle |
कृतकाले
kṛtakāle |
कृतकालाः
kṛtakālāḥ |
Acusativo |
कृतकालाम्
kṛtakālām |
कृतकाले
kṛtakāle |
कृतकालाः
kṛtakālāḥ |
Instrumental |
कृतकालया
kṛtakālayā |
कृतकालाभ्याम्
kṛtakālābhyām |
कृतकालाभिः
kṛtakālābhiḥ |
Dativo |
कृतकालायै
kṛtakālāyai |
कृतकालाभ्याम्
kṛtakālābhyām |
कृतकालाभ्यः
kṛtakālābhyaḥ |
Ablativo |
कृतकालायाः
kṛtakālāyāḥ |
कृतकालाभ्याम्
kṛtakālābhyām |
कृतकालाभ्यः
kṛtakālābhyaḥ |
Genitivo |
कृतकालायाः
kṛtakālāyāḥ |
कृतकालयोः
kṛtakālayoḥ |
कृतकालानाम्
kṛtakālānām |
Locativo |
कृतकालायाम्
kṛtakālāyām |
कृतकालयोः
kṛtakālayoḥ |
कृतकालासु
kṛtakālāsu |