Sanskrit tools

Sanskrit declension


Declension of कृतकाल kṛtakāla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकालम् kṛtakālam
कृतकाले kṛtakāle
कृतकालानि kṛtakālāni
Vocative कृतकाल kṛtakāla
कृतकाले kṛtakāle
कृतकालानि kṛtakālāni
Accusative कृतकालम् kṛtakālam
कृतकाले kṛtakāle
कृतकालानि kṛtakālāni
Instrumental कृतकालेन kṛtakālena
कृतकालाभ्याम् kṛtakālābhyām
कृतकालैः kṛtakālaiḥ
Dative कृतकालाय kṛtakālāya
कृतकालाभ्याम् kṛtakālābhyām
कृतकालेभ्यः kṛtakālebhyaḥ
Ablative कृतकालात् kṛtakālāt
कृतकालाभ्याम् kṛtakālābhyām
कृतकालेभ्यः kṛtakālebhyaḥ
Genitive कृतकालस्य kṛtakālasya
कृतकालयोः kṛtakālayoḥ
कृतकालानाम् kṛtakālānām
Locative कृतकाले kṛtakāle
कृतकालयोः kṛtakālayoḥ
कृतकालेषु kṛtakāleṣu