Herramientas de sánscrito

Declinación del sánscrito


Declinación de कृतकाल kṛtakāla, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतकालम् kṛtakālam
कृतकाले kṛtakāle
कृतकालानि kṛtakālāni
Vocativo कृतकाल kṛtakāla
कृतकाले kṛtakāle
कृतकालानि kṛtakālāni
Acusativo कृतकालम् kṛtakālam
कृतकाले kṛtakāle
कृतकालानि kṛtakālāni
Instrumental कृतकालेन kṛtakālena
कृतकालाभ्याम् kṛtakālābhyām
कृतकालैः kṛtakālaiḥ
Dativo कृतकालाय kṛtakālāya
कृतकालाभ्याम् kṛtakālābhyām
कृतकालेभ्यः kṛtakālebhyaḥ
Ablativo कृतकालात् kṛtakālāt
कृतकालाभ्याम् kṛtakālābhyām
कृतकालेभ्यः kṛtakālebhyaḥ
Genitivo कृतकालस्य kṛtakālasya
कृतकालयोः kṛtakālayoḥ
कृतकालानाम् kṛtakālānām
Locativo कृतकाले kṛtakāle
कृतकालयोः kṛtakālayoḥ
कृतकालेषु kṛtakāleṣu