| Singular | Dual | Plural |
Nominative |
कृतकूर्चका
kṛtakūrcakā
|
कृतकूर्चके
kṛtakūrcake
|
कृतकूर्चकाः
kṛtakūrcakāḥ
|
Vocative |
कृतकूर्चके
kṛtakūrcake
|
कृतकूर्चके
kṛtakūrcake
|
कृतकूर्चकाः
kṛtakūrcakāḥ
|
Accusative |
कृतकूर्चकाम्
kṛtakūrcakām
|
कृतकूर्चके
kṛtakūrcake
|
कृतकूर्चकाः
kṛtakūrcakāḥ
|
Instrumental |
कृतकूर्चकया
kṛtakūrcakayā
|
कृतकूर्चकाभ्याम्
kṛtakūrcakābhyām
|
कृतकूर्चकाभिः
kṛtakūrcakābhiḥ
|
Dative |
कृतकूर्चकायै
kṛtakūrcakāyai
|
कृतकूर्चकाभ्याम्
kṛtakūrcakābhyām
|
कृतकूर्चकाभ्यः
kṛtakūrcakābhyaḥ
|
Ablative |
कृतकूर्चकायाः
kṛtakūrcakāyāḥ
|
कृतकूर्चकाभ्याम्
kṛtakūrcakābhyām
|
कृतकूर्चकाभ्यः
kṛtakūrcakābhyaḥ
|
Genitive |
कृतकूर्चकायाः
kṛtakūrcakāyāḥ
|
कृतकूर्चकयोः
kṛtakūrcakayoḥ
|
कृतकूर्चकानाम्
kṛtakūrcakānām
|
Locative |
कृतकूर्चकायाम्
kṛtakūrcakāyām
|
कृतकूर्चकयोः
kṛtakūrcakayoḥ
|
कृतकूर्चकासु
kṛtakūrcakāsu
|