Sanskrit tools

Sanskrit declension


Declension of कृतकूर्चका kṛtakūrcakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकूर्चका kṛtakūrcakā
कृतकूर्चके kṛtakūrcake
कृतकूर्चकाः kṛtakūrcakāḥ
Vocative कृतकूर्चके kṛtakūrcake
कृतकूर्चके kṛtakūrcake
कृतकूर्चकाः kṛtakūrcakāḥ
Accusative कृतकूर्चकाम् kṛtakūrcakām
कृतकूर्चके kṛtakūrcake
कृतकूर्चकाः kṛtakūrcakāḥ
Instrumental कृतकूर्चकया kṛtakūrcakayā
कृतकूर्चकाभ्याम् kṛtakūrcakābhyām
कृतकूर्चकाभिः kṛtakūrcakābhiḥ
Dative कृतकूर्चकायै kṛtakūrcakāyai
कृतकूर्चकाभ्याम् kṛtakūrcakābhyām
कृतकूर्चकाभ्यः kṛtakūrcakābhyaḥ
Ablative कृतकूर्चकायाः kṛtakūrcakāyāḥ
कृतकूर्चकाभ्याम् kṛtakūrcakābhyām
कृतकूर्चकाभ्यः kṛtakūrcakābhyaḥ
Genitive कृतकूर्चकायाः kṛtakūrcakāyāḥ
कृतकूर्चकयोः kṛtakūrcakayoḥ
कृतकूर्चकानाम् kṛtakūrcakānām
Locative कृतकूर्चकायाम् kṛtakūrcakāyām
कृतकूर्चकयोः kṛtakūrcakayoḥ
कृतकूर्चकासु kṛtakūrcakāsu