| Singular | Dual | Plural |
Nominativo |
कृतकूर्चका
kṛtakūrcakā
|
कृतकूर्चके
kṛtakūrcake
|
कृतकूर्चकाः
kṛtakūrcakāḥ
|
Vocativo |
कृतकूर्चके
kṛtakūrcake
|
कृतकूर्चके
kṛtakūrcake
|
कृतकूर्चकाः
kṛtakūrcakāḥ
|
Acusativo |
कृतकूर्चकाम्
kṛtakūrcakām
|
कृतकूर्चके
kṛtakūrcake
|
कृतकूर्चकाः
kṛtakūrcakāḥ
|
Instrumental |
कृतकूर्चकया
kṛtakūrcakayā
|
कृतकूर्चकाभ्याम्
kṛtakūrcakābhyām
|
कृतकूर्चकाभिः
kṛtakūrcakābhiḥ
|
Dativo |
कृतकूर्चकायै
kṛtakūrcakāyai
|
कृतकूर्चकाभ्याम्
kṛtakūrcakābhyām
|
कृतकूर्चकाभ्यः
kṛtakūrcakābhyaḥ
|
Ablativo |
कृतकूर्चकायाः
kṛtakūrcakāyāḥ
|
कृतकूर्चकाभ्याम्
kṛtakūrcakābhyām
|
कृतकूर्चकाभ्यः
kṛtakūrcakābhyaḥ
|
Genitivo |
कृतकूर्चकायाः
kṛtakūrcakāyāḥ
|
कृतकूर्चकयोः
kṛtakūrcakayoḥ
|
कृतकूर्चकानाम्
kṛtakūrcakānām
|
Locativo |
कृतकूर्चकायाम्
kṛtakūrcakāyām
|
कृतकूर्चकयोः
kṛtakūrcakayoḥ
|
कृतकूर्चकासु
kṛtakūrcakāsu
|