Sanskrit tools

Sanskrit declension


Declension of कृतकृत्य kṛtakṛtya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative कृतकृत्यम् kṛtakṛtyam
कृतकृत्ये kṛtakṛtye
कृतकृत्यानि kṛtakṛtyāni
Vocative कृतकृत्य kṛtakṛtya
कृतकृत्ये kṛtakṛtye
कृतकृत्यानि kṛtakṛtyāni
Accusative कृतकृत्यम् kṛtakṛtyam
कृतकृत्ये kṛtakṛtye
कृतकृत्यानि kṛtakṛtyāni
Instrumental कृतकृत्येन kṛtakṛtyena
कृतकृत्याभ्याम् kṛtakṛtyābhyām
कृतकृत्यैः kṛtakṛtyaiḥ
Dative कृतकृत्याय kṛtakṛtyāya
कृतकृत्याभ्याम् kṛtakṛtyābhyām
कृतकृत्येभ्यः kṛtakṛtyebhyaḥ
Ablative कृतकृत्यात् kṛtakṛtyāt
कृतकृत्याभ्याम् kṛtakṛtyābhyām
कृतकृत्येभ्यः kṛtakṛtyebhyaḥ
Genitive कृतकृत्यस्य kṛtakṛtyasya
कृतकृत्ययोः kṛtakṛtyayoḥ
कृतकृत्यानाम् kṛtakṛtyānām
Locative कृतकृत्ये kṛtakṛtye
कृतकृत्ययोः kṛtakṛtyayoḥ
कृतकृत्येषु kṛtakṛtyeṣu